Avalokiteśvarastavaḥ (candrakāntābhikṣuṇīkṛtaḥ)

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

अवलोकितेश्वरस्तवः

avalokiteśvarastavaḥ

candrakāntābhikṣuṇīkṛtaḥ


om namo'valokiteśvarāya



bhuvanatrayavanditalokagurum amarādhipatistutabrahmavaram |

munirājavaraṃ dyutisiddhikaraṃ praṇamāmyavalokitanāmadharam || 1||



sugatātmajarupasurupadharaṃ bahulakṣaṇabhūṣitadehavaram |

amitābhatathāgatamaulidharaṃ kanakābjavibhūṣitavāmakaram || 2||



kuṭilāmalapiṅgaladhūmrajaṭaṃ śaśibimbasamujjvalapūrṇamukham |

kamalāyatalocanacāruvaraṃ himakhaṇḍavipāṇḍuragaṇḍayugam || 3||



adharaṃ jitapaṅkajanābhisamaṃ śaradambudagarjitamegharutam |

bahuratnavibhūṣitabāhuyugaṃ tanukomalaśādvalapāṇitalam || 4||



mṛgacarmaviveṣṭitavāmatanuṃ śubhakuṇḍalamaṇḍitaloladharam|

vimalaṃ kamalodaranābhitalaṃ maṇimaṇḍitamekhalahemavaram || 5||



kaṭiveṣṭitacitrasuvastradharaṃ jinabodhimahodadhipāragatam|

bahupuṇyamupārjitalabdhavaraṃ jvaravyādhiharaṃ bahusaukhyakaram || 6||



śubhaśāntikaraṃ tribhavāsyakaraṃ sacaraṃ khacaraṃ stutidehadharam |

vividhākulanirjitamārabalaṃ daśapāramitāparamārthakaram|| 7||



caturasravihāravivekaparaṃ tathatādvayabodhavibodhakaram |

maṇinūpuragarjitapādayugaṃ gajamandavilambitahaṃsagatim || 8||



paripūrṇamahāmṛtalabdhadhṛtiṃ kṣīrodajalārṇavanityagatim |

śrīpotalakābhinivāsaratiṃ karuṇāmayanirmalacārudṛśam || 9||



śrīmadāryāvalokiteśvarabhaṭṭārakasya candrakāntābhikṣuṇīviracitaḥ stavaḥ

samāptaḥ |